SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ १ शब्दरत्नाकरे धन्वी सुधन्वा शतकः शतादाऽऽनन्द-वीरकौ ॥ ९३ ॥ श्रीवत्साङ्कश्च श्रीवत्सस्तैदरौ मेन्द-मैन्दको । कालीयः कालियश्वास्य गदा कौमोदकी स्मृता ॥९४॥ कौपोदकी कौवोदकी, कृष्णमातरि देवकी। ... दैवकी, बलभद्रे तु भद्राङ्गो बलिना बलः॥ ९५ ॥ . पद्मायामीरी आ या च कमला कमलीन्दिरा । इन्दिः श्री-लक्ष्म्यौ किव्यन्तौ, येरौ शम्बर-संबरौ ॥९६॥ शूर्पकवादितालव्यः, ऋष्याङ्कः कामनन्दने । मूर्धन्याद्यान्तःस्थिकभागूषोषा बाणपुत्रिका ॥ ९७ ॥ शम्ब-शाम्बी जम्बुवत्याः पुत्रे, ताये सुपर्णकः। सौपर्णेयो गरुडश्व गरुलो गरुटस्तथा ॥ ९८ ॥ सुगते तु महाबोधि-बोधी बुद्ध-बुधौ मुनिः । मुनीन्द्रः, सप्तमे बुद्धे शाक्यसिंहः सशाक्यकः ॥९९॥ दैत्येऽसुर आसुरश्च सरस्वत्यां गिरा-गिरौ । वाग्-वाचे वाणि-वाण्यौ च तालव्याद्या च शारदा॥१०॥ व्याहारो वचो वचनं, कारके कर्म-कार्मणे । ज्ञाताधर्मकथायां स्यात् तकारो दीर्घसंयुतः ॥ १.१॥ द्वादशाङ्गे दृष्टिवादो दृष्टिपातोऽपि कथ्यते । प्रत्याख्यानप्रवादे तु प्रत्याख्यातं च, ज्योतिषि ॥१०२॥ ज्योतिषं ज्यौतिषं, भाष्ये चूर्णि-चूण्यौँ समे मते । १ गोविन्दशत्रौ । २ गोविन्दस्य । ३ अनुक्रमं क्विप् , ईश्च प्रत्ययोऽन्ते ययोस्तौ। ४ इ. कामस्तस्यारियरिस्तस्मिन् । ५ ऋष्याविशेषणम् । ६ षष्ठारूपस्य ग्रन्थविशेषस्य नाम ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy