SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ १० शब्दरत्नाकरेजातुधानो यातुधानो जातु यातुः च षण्ढकौ ॥७॥ कर्बुरः कर्बरो रक्षः राक्षसोऽप्याशराऽऽशिरौ। .. तेजनन्यां तु निकसा निकषा खषया सह ॥ ७४ ॥ वरुणे यादःपतियुक् यादसांपतिरप्पतिः। अपांपतिर्धनदे त्वैडविडैलविलौ समौ ॥ ७५ ॥ .... कैलासौका मध्यदन्त्यो नराद् वाहण-वाहनौ । .. तेद्विमानं पुष्पकं स्याद् मूर्द्धन्यौष्ठ्यकयोगयुक् ॥७॥ वैखोकसारा तत्पुर्यामोकःशब्दे सलोपभाक् । वित्ते ऋक्थं रिक्थमृक्तं रिक्तः सान्तं नपुंसके ॥ ७७ ॥ सारोऽस्त्रियां निधाने तु शेवधिर्नर-षण्ढभाक् । शङ्करे जोटी जोटीङ्गो गिरीशो गिरिशो हरः ॥ ७८ ॥ हीर ईशान ईशश्च वामदेवश्च वामयुक् । अहिर्बुध्नो बुध्नकाही महाकालः सकालकः ॥ ७९ ॥ भर्गो भार्गो भर्यः शर्व-सौं महेश्वरेश्वरौ । भीम-भीष्मौ च, तैच्चापे त्वजकावमजीजकम् ॥ ८० ॥ अजगावमाजगवं भवेदजकवं तथा । अजगवं, गणेवस्य पार्षद्याः पार्षदा अपि ॥ ८१ ॥ पारिषद्याः पारिषदा, मृडान्यामीश्वरेश्वरी । कैटभी कैटभा दुर्गा दुर्गमा वरदा वरा ॥२॥ अपर्णा चैकपर्णायुग् गौरी गौरा शिवी शिवा । १ राक्षसमातरि । २.धनदविमानम् । ३ वसूनामोकस्य सारो यत्र सा। "पुंनपुंसक इत्यर्थः । ५ बुध्नकश्न अहिश्च । ६ महेशबाणे। . महेशस्य । ४ ईश्वरा, ईश्वरी।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy