SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१५ अष्टमः सर्गः । सुसमायाः शिरः पाणौ सत्यंकारमिवैनसः । दधानस्य मम काssस्ते विवेकः कारणं श्रियः १ ॥ ३०२ ॥ तच्छीर्ष दुर्गतिद्वारकपिशीर्ष विवेकतः । मुञ्चति स्म चिलाती मूर्तीभूतशिवेतरम् ॥ ३०३ ॥ संवरो भणितोऽक्षाणां मनसश्च निवर्त्तनम् । स प्रपन्नो मया भाग्यात् कल्यकल्पः शिश्रियः ॥ ३०४ ॥ पदानामर्थमेवं स भावयन् भावनाऽन्वितम् । समाधिमधिगम्योच्चैरभूत् हृन्मात्रचेतनः || ३०५ || अथ विस्राsसृजा देहं व्याप्तं तस्य महात्मनः । क्षणात् पिपीलिकाश्चक्रुः सच्छिद्रं चालनीसमम् ॥ ३०६ ॥ स तासामुपसर्गेऽपि चित्रन्यस्त इव स्थिरः । अहोरात्रद्वये सार्धे व्यतिक्रान्ते दिवं ययौ ॥ ३०७ ॥ श्रुत्वेति यज्ञदत्तस्य दृष्टान्तं मानसंभवम् । द्विजो मानं परित्यज्य स्वामिनं प्रणमंस्तदा || ३०८ ॥ अथाऽवोचत भगवन्नऽहमस्मि द्विजाग्रणीः । अयं क्षत्रकुलोत्पन्नो मया वन्द्यः कथं जिनः १ ॥ ३०९ ॥ इत्यादिर्मामकः स्वामिन्! विकल्पो भवकोटिकृत् । क्षणमात्रादयं नष्टः किं न स्याद् गुरुसङ्गमात् १ ॥ ३१०॥ ततस्त्रिभुवनाधीशपादानत्वा द्विजाग्रणीः । कृतमानपरित्यागश्चारित्रं प्रत्यपद्यत ॥ ३९९ ॥ ततश्च विहरन्नाथः श्वेताम्बी नगरीं ययौ । तत्रास्थुः तापसाः कोपमानसास्त्रिशतीमिताः ॥ ३१२॥ सर्वो भगवानेष श्रुत्वेति वचनं कटु । आगुः समवसरणं रणं दुष्कृतकर्मणाम् ||३१३ || तानुवाच जगन्नाथो भोः ! भोः ! मुनिमतङ्गजाः । । सर्वज्ञवचनं श्रुत्वा किं कोपेन मलीमसाः १ ॥ ३९४ ॥ १ भूषणसदृश इति हृदयम् ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy