SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। ११७ एकेन्द्रियादिका जीवा ये केचन भवाम्बुधौ । भ्रमता पीडितास्वैधं तान् क्षमयामि शुद्धहृत् ॥२४७॥ यच्चक्रे पापशास्त्रादि तद् निन्दामि समाहितः। शीलं यत् पालितं शुद्धं तदभिष्टौमि तत्त्वतः ॥२४८॥ ग्लानानां यत्समाचीर्ण वैयावृत्त्यादिकं मया। षड्विधावश्यकं शुद्धं यच्चक्रे तत् स्तवीम्यहम् ॥२४९॥ शरणं मम तीर्थेशाः सिद्धाश्च शरणं मम । साधवः शरणं सर्वे धर्मः शरणामाईतः॥ २५० ।। उपधिं देहमाहारमुछासेनान्तिमेन च । त्रिविधं व्युत्सृजाम्युच्चैर्निर्ममत्वविभूषितः ॥२५१ ॥ ये जानन्ति जिनाः सम्यगपराधान् मया कृतान् । तान् भूरिभावतः सर्वान गर्नेऽहं सिद्धसाक्षिकम्।।२५२।। एष जीवः क्रियत् पापं छमस्थः स्मरति स्वयम् । यदहं न स्मराम्यत्र मिथ्या दुष्कृतमस्तु तत् ॥२५३।। वर्तमानजिनेन्द्राणां सिद्धानां च पुरस्सरम् ।। प्राक् कृतं दुष्कृतं सर्व निन्दामि व्युत्सृजामि च॥२५४॥ शुभध्यानपरो मृत्वा नमस्कारपरायणः ।. ... भासुरे वैजयन्त्याख्ये विमाने जातवान् सुरः ॥२५५॥ अन्येऽपि मुनयः कृत्वाराधनां पावनाशयाः। तस्मिन्नेव विमानेऽगुः पूर्व सङ्केतिता इव ॥ २५६ ॥ : षडपि मुनय एते भावनापावनान्त:-- करणकमलभाजो ज्ञातसिद्धान्ततत्त्वाः। सुगुरुचरणसेवालब्धकीर्तिप्रचाराः सुरसदनमगच्छन् वैजयन्ताभिधानम् ॥२५७॥ इत्याचार्यश्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिखामिचरिते. महाकाव्ये विनयात्रेऽन्तरङ्गदेशनागर्भितः प्रथम., द्वितीयभवव्यावर्णनो नाम तृतीयः सर्गः ॥ .. ~
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy