SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मल्लिनाथमहाकाव्येअन्यैरपि हि तत्कार्य ययेकः कुरुते तपः ॥२०७॥ ते सर्वेऽथ चतुर्थादि कर्मग्रन्थविभेदकृत् । ... चतुर्थपुरुषार्थस्य कारणं तेपिरे तपः ॥२०८ ।। अद्य दुष्यति मे मूर्धा दुष्यत्यद्य ममोदरम् । वर्ततेऽद्याऽरुचिः प्राज्यरसवीर्यविपाकतः ॥ २०९ ॥ अद्याहारस्य नामापि सर्वथा न सुखायते । अथोद्गारैर्मुखं वाऽपि कटुकैः कटुकैरिव ॥ २१ ॥ व्यपदिश्यति राजर्षिः स्वस्याऽधिकफलेच्छया। .. पारणाहेऽपि नाऽभुत मायया तान् ववञ्च सा२११॥ भूयसा तपसा शश्वद् मायामिश्रेण सर्वतः ।। स्त्रीवेदकर्म सोऽबध्नाद् महाबलमहामुनिः ॥ २१२॥ अर्हद्भक्त्यादिभिः स्थानविंशत्या नृपसंयमी। तीर्थकुनामकर्मोच्चै/मानर्जितवानिति ॥ २१३ ॥ . अर्हतां प्रतिमाऽऽर्चाभिरहतां स्तवनादिभिः। एकमर्जितवान् स्थानमवर्णादिनिवारणैः ॥ २१४॥ सिद्धिस्थानेषु सिद्धानामुत्सवः प्रतिजागरैः। एकत्रिंशत्सिद्धगुणकीर्तनैश्च द्वितीयकम् ॥ २१५॥ प्रवचनोन्नतेः सम्यग् ग्लानबालादिसाधुषु । अनुग्रहमनोज्ञायाः स्थानमेतत् तृतीयकम् ॥ २१६ ॥ गुरूणामञ्जलेबन्धाद्वस्वाहारादिदानतः। असमाधिनिषेधेन स्थानमेतत् तुरीयकम् ॥ २१७ ।। स्थविरा द्विविधा मोक्ता वयसा सुगुणैरपि । तेषां भक्तिविधानेन पञ्चमं स्थानकं विदुः ॥२१८॥ बहुश्रुतानां ग्रन्थाऽर्थवेदिनां तत्त्वशालिनाम् । पाशुकाऽनादिदानेन षष्ठं स्थानमुदीरितम् ॥ २१९ ॥ तपस्विनां सदोत्कृष्टतपःकमेस्थिरात्मनाम् । विश्रामणादिवात्सल्यात् सप्तमं स्थानमिष्यते ॥२२०॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy