________________
अनुक्रमणिका ।
सर्गः । विषयः ।
१
मङ्गलाचरणम् । ग्रन्थोपक्रमः ।
३
४
पृष्ठम् ।
१
प्रत्येकबुद्धश्रीरत्नचन्द्र - सत्यहरिश्चन्द्रनिदर्शनयुक्तः श्रीबलनृपतिबोधः ।
दान - शील- तपो भावनासु जिनदत्त - वनमाला श्रीविद्याविलासक्षितिपति-श्रीदृढप्रतिहारिमहार्षिकथासहितः श्रीमहाबलराजर्षि
अचल-धरण-पूरण-वसु-वैश्रमणाऽभिचन्द्रदीक्षामहोत्सवः । ९७ अन्तरङ्गदेशनासनाथं प्रथम - द्वितीयजन्मवर्णनम् ।
च्यवन- जन्मकल्याणिक द्वितयवर्णनम् । दीक्षा केवलज्ञानोत्पत्तिकीर्तनम् ।
४६
११७
१३४
१६०
२०२
६ सम्यक्त्वफले महासत्या दवदन्त्या वर्णनम् ।
७
सम्यक्त्वपुरःसरप्राणातिपातादित्रतेषु सुदत्त - सुबन्धु-सङ्गमकसुदर्शन-भोगदत्त-मित्रानन्द-भीम - भीमसेन-लाभनन्दि-ताराचन्द्र-चन्द्रावतंसक-धनसेन - शिखर सेन - चन्दनबाला - फलनि
दर्शनम् ।
८ आस्तिकनृप - चित्रकुम्भ- नरदेवपाल- गोपाल- यज्ञदत्त-चिलातीपुत्रचण्डरुद्राचार्यशिष्य-- कुलध्वजमहर्षिकथानकसमन्वितमोक्षाभिधानम् ।
२९१
३३६.