SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अर्हम् । परमोदारश्रेष्ठिवर्वलक्ष्मीचन्द्रस्य वंशवृक्षः, प्रशस्तिश्च । मनसुखदास भार्या अमरुदे *हंसराज भार्या नवलादे धनसुखदास भार्या नवलीबाई पचन्द्रपाल यादराम छोगमल्लजी भार्या चुन्नीबाई लक्ष्मीचन्दजी भार्या सुगुणवाई अमरचन्द मोहनलाल फूलचन्द श्रीचन्द recccccccoधन्वीव मार्गणगणाय वितीर्णलक्षः कम्रो मरुष्वमरशास्त्रिगुणान् दधद् यः । श्रीओसवाल इति नाम वरं दधानो वंशोऽस्ति वंश इव मौक्तिकराशिशाली ॥१॥ तत्राभूद् व्यवहारिमौलिसुमणिर्दासो मनःसौख्ययुक् सद्योषाऽमरुदेयुतस्ततमतिः श्रीशीललीलालसन् । येनाऽऽरोपि च पार्श्वमन्दिरशिरे । कुम्भः फलोधीपुरे + अकारान्तोऽपि। - - -
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy