SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६२ श्रीपार्श्वनाथचरितेपीडयेद् न जरा यावद् व्याधिर्यावद् न बाधते । । मृत्युर्धावति नो यावद् तावत् धर्मो विधीयते ॥ ७६९ ॥ अनलज्वलदावाससंकाशभववासतः । निःसरन्तं निजं कान्तं कथं रक्षत वल्लभाः ! ॥ ७७० ॥ इति संबोधनीरेण तासां मानसकोद्रवान् । उत्तार्य मदनं शुद्धीचकार नरपुङ्गवः ।। ७७१ ॥ निष्कषायात्मनः शुद्धपटस्येव महात्मनः । तस्य रक्तिरभूद् रागकारणैर्न घनैरपि ।। ७७२ ॥ किं चोच्यतेद्वाविमौ बन्धमोक्षार्थौ ममेति न ममेति च । ममेति मूलं दुःखस्य न ममेति च निस्तेः ।। ७७३ ॥ मार्जारभक्षिते दुःखं यादृशं गृहकुर्कुटे । न तादृग् ममतात्यक्ते कलविङ्के' च मूषिके ।। ७७४ ।। चिन्तयन्ते बुधाः पूर्व मध्यमा दोषदर्शनात् । विकारदर्शनेनाऽपि येनैवं ते नराधमाः ॥ ७७५ ॥ पलाशं पादपस्यापि विरागं जायते क्रमात् । सचेतनोऽपि यो नैवं स काष्ठादपि बालिशः ॥ ७७६ ।। संवेगरगतस्तस्य क्षयोपशममीयतुः। ज्ञानावरण-चारित्रमोहनीये महीभुजः ॥ ७७७ ॥ सद्यो जातावधेय॑स्य महेन्द्रं स्वपदे सुतम् । समन्तभद्राचार्यस्य पार्थे जग्राह स व्रतम् ।। ७७८ ॥ गुरोरनुज्ञयैकाकिविहारप्रतिमाधरः। विजहाराऽरविन्दर्षिर्गन्तुं मुक्तिपुरीमिव ।। ७७९ ।। निर्ममो निरहङ्कारः शान्तात्मा त्यक्तगौरवः । समः सर्वेषु भूतेषु तुल्यधीः काञ्चनाश्मनोः ॥ ७८० ॥ उद्वैसे वसतौ ग्रामे पुरे चापि न कुत्रचित् । १ चटके । २ गिर्जने ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy