SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ५२ श्रीपार्श्वनाथचरितेपितुः पुरो निषण्णस्य या शोभा जायते भुवि । उच्चैः सिंहासनस्थस्य तच्छतांशेऽपि सा कुतः? ॥५१८॥ यः कोऽपि परमाऽऽस्वादो गुरुभुक्तोज्झितेऽभवत् । दिव्यपाकेऽपि मिष्टाऽन्नरसवत्या न तं लभे ॥ ५१९ ॥ या प्रीतिर्लभमानस्य गुरोरादेशमुज्ज्वलम् । भुवनत्रयलाभेऽपि न सा भवति निश्चितम् ॥ ५२० ॥ देवाऽऽदेशय यत् कृत्यं सेवाहेवाकिनो मम । चिरान्नेत्रपथाऽऽयातः संपूरय मनोरथान् ॥ ५२१ ॥ इति पुत्रवचोनीरसिक्तमोहतरुः क्षणम् । भूत्वा किंकृत्यतामूढो भूयोऽक्ष्टभ्य धीरताम् ॥ ५२२॥ जगाद नृपतिर्मैवं प्रतिबन्धं विधेहि मे । क्रमाऽऽयातं द्वयं वत्स ! तव राज्यं व्रतं मम ॥ ५२३ ॥ इति धृत्वा करे बाढं विलक्षवदनं सुतम् । तत्कालमुच्छलत्पञ्चशब्दनिर्घोषपूर्वकम् ।। ५२४ ॥ राज्ये निवेशयामास शिक्षयामास चेदृशम् । वर्तितव्यं तथा येन न स्मरन्ति प्रजा मम ॥ ५२५ ॥ मन्त्रिसामन्तमुख्यांश्चाऽऽदिदेश यदऽतः परम् । एतदाज्ञापरैर्भाव्यं युष्माभिरिह सर्वथा ॥ ॥ ५२६ ॥ क्रोधोद्बोधेन लोभेन चिरं परिचयेन च । श्रीभवोन्मादवैकल्याद् दोधुरतया मया ॥ ५२७ ॥ यत् किंचिदपचक्रे तत् क्षन्तव्यमिति भूपतिः । लोकानापृच्छय जग्राह सद्गुरोरन्तिके व्रतम् ॥५२८॥ (युग्मम् ) स परित्यक्तराज्यश्रीकलत्रादिपरिग्रहः । प्रोज्ज्वलः शुशुभेऽत्यन्तं मुक्ततोय इवाऽम्बुदः ॥५२९॥ महाव्रतधरः शान्तो दान्तः समितिगुप्तिभिः । सदाविशुद्धसद्धर्मश्रद्धानध्यानतत्परः ॥५३०॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy