SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । यान्त्यां कनिष्ठिकामूलाद् रेखायां तर्जनीं प्रति । वृद्धिः स्यादतिवृद्धायां हीनायां हानिरायुषः ।। ६१५ ।। स्थूलरेखा दरिद्राः स्युः सूक्ष्मरेखा महाधनाः । खण्डित - स्फुटिताभिः स्यादायुषः क्षय एव हि ॥ ६१६ ॥ शङ्खग्रीवाः प्रशस्यन्ते शुष्को -ष्ट्रग्रीव कौ न तु । संपूर्णवदनं फुल्लकपोलफलकं शुभम् || ६१७ ॥ कुन्ददन्तो भवेद् भोगी विद्यावान् दन्तुरः पुनः । दुःखितो विकृते रूक्षैर्दन्तैर्मूषकसन्निभैः ।। ६१८ ॥ द्वात्रिंशद्दशनो राजा भोगी स्यादेकहीनकः । त्रिंशद्दन्तास्तु सुखिन एतद्धीनास्तु दुःखिताः ||६१९ || पद्मपत्रसमा जिह्वा रक्ता सूक्ष्मा सुशोभना । हंस - कौश्चखरो धन्यः क्षीण-भिन्नस्वरोऽधमः ॥ ६२० ॥ पार्थिवः शुकनासः स्यात् ह्रस्वनासस्तु धार्मिकः । शूलाग्रा विकृता नासा येषां ते पातकप्रियाः ||६२१|| श्वानतुल्येक्षणाचौराः पिङ्गाक्षाः क्रूरकर्मठाः । गवाक्षाः सुभगा निम्न के केराक्षा दुराशयाः ।। ६२२ ।। आवर्तकर्णा धनिनः स्निग्धकर्णा महासुखाः । भ्रूयुग्मे मिलिते कूपावर्त गल्ले कुशीलता ।। ६२३ ।। ललाटे चार्धचन्द्रामे राजा धर्मिष्ठ उन्नते । विद्याभागी विशाले स्याद् विषमे नैःस्व्यदुःखितः ||६२४ || रेखाः पञ्च ललाटस्थाः समाः कर्णान्तगोचराः । भणितं यस्य गम्भीरं तं विद्यात् सकलायुषम् ||६२५|| छत्राकारं नरेन्द्राणां शिरो दीर्घं तु दुःखिनाम् । अधमानां घटाकारं पापिनां स्थपुटं पुनः || ६२६॥ मृदुभिः श्यामल स्निग्धैः सूक्ष्मैर्भवति भूपतिः । स्फुटितैः कपिलै स्थूलैः रूक्षैः केशैः सुदुःखितः ॥ ६२७॥ १ केकराक्षो वक्रनेत्रः । २ विषमम् । ४२७
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy