SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेअधुनाऽक्षतपूजायां शुकराजस्य कथ्यते ॥ २६५ ॥ अस्त्यत्र भरतक्षेत्रे विलसत्पुरुषोत्तमम् । नानारामाभिरामं च नगरं श्रीपुराऽभिधम् ॥ २६६ ॥ तत्राऽस्ति बहिरुद्याने नन्दनोद्यानसंनिभे । देवराजविमानाभं युगादिजिनमन्दिरम् ।। २६७ ॥ सर्वसौख्यनिधानेषु स्थानदानाय यत् सदा । चलद्ध्वजाञ्चलव्याजाजनमाह्वयति ध्रुवम् ॥ २६८ ॥ दृढं दण्डमिवाऽऽलम्ब्य यं दूरे दुर्गमामपि । धर्मद्धाः सुखेनैव गच्छन्ति परमां गतिम् ॥ २६९ ॥ एकोऽयमेव सर्वज्ञः स्वामी संसारतारकः । येनाऽऽख्यातुमितीवोर्चाङ्गुलिश्चक्रे ध्वजच्छलात् ॥२७०॥ स्फटिकाङ्गणसंक्रान्तप्रतिबिम्बन तारकाः । यस्मै तारकराजत्वात् प्रणाममिव कुर्वते ॥ २७१ ॥ अन्तर्जिनजुषो यस्माद् ध्वजासितपटोच्छ्रितात् । यानपात्रसमा जीवास्तरन्ति भवसागरम् ॥ २७२ ॥ यस्योज्ज्वलप्रभाजालच्छलेन निशि लक्ष्यते । जिनेन्दोर्बन्धुबुद्ध्येव मिलनायाऽऽगतः शशी ।। २७३ ॥ स्थिता उच्चस्तरे यस्मिन् मन्यन्ते भुवि धार्मिकाः । करग्राह्यमिवाऽमर्त्य भवनं संशयं विना ।। २७४ ॥ पुरतस्तस्य चैत्यस्य सहकारमहाद्रुमे । स्नेहानुविद्धमन्योऽन्यं युग्मं वसति कीरयोः ।। २७५ ॥ अन्यदा भणितो भर्ता कीर्या यन्मेऽस्ति दोहदः । क्षेत्रादानीयतां नाथ ! त्वयैकं शालिशीर्षकम् ॥ २७६ ।। सा तेन भणिता कान्ते ! क्षेत्रं श्रीकान्तभूपतेः । अत्र गृह्णाति यः शीर्ष तस्य शीर्ष ध्रुवं व्रजेत् ।। २७७ ॥ तयोचे प्रिय ! कोऽप्यन्यस्त्वत्तुल्यो नैव कातरः। यः प्रियां प्राणलोभेन म्रियमाणामुपेक्षसे ॥ २७८ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy