SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३८६ श्रीपार्श्वनाथचरितेगङ्गाया वालुकां वार्जलं मानं महागिरेः। । मतिमन्तो विजानन्ति महिलाया मनस्तु न ॥ ८२ ॥ अथवा किमनेनैषा जाताऽतीवोपकारिणी। . तयैव दर्शिताऽस्माकं सकलेयं मही यतः॥ ८३ ॥ धन्या गुणार्थिनो येषां दोषेऽपि हि गुणग्रहः। पश्यन्ति तु सदाभ्यासाद् दुष्टा दोषं गुणेष्वपि ॥ ८४ ॥ तत्तद्वार्ताः प्रकुर्वाणोऽमरसेनोऽथ निद्रया। दुःखितोऽयं महात्मेति सुखं कर्तुमिवाऽऽश्रितः ॥ ८५॥ वरसेनः पुनः कुर्वन् वाम-दक्षिणवीक्षणम् । नास्त्येव जाग्रतो भीतिमत्वेत्यवहितः स्थितः ॥ ८६ ॥ अत्रान्तरे कीर एकस्तत्राम्रविटपे स्थितः। कृपयाऽऽमनाः स्पष्टं भणति स्म निजां प्रियाम् ॥ ८७ ॥ अये ! योग्याविमौ कौचित् स्वागतस्य नरावुभौ । किन्तु नो विद्यते किञ्चिदनयोरुपयोगि यत् ॥ ८८ ॥ कान्तया भणितं नाथ ! मैवं वद सदाशय !। सुकूटपर्वते यस्मादतिगूडैकगहरे ॥ ८९॥ रोपितौ निजविद्याऽभिषिक्तबीजी नभश्चरैः। सहकारावधाऽस्माकं शृण्वतां कथितं च तैः ॥ ९०॥ तयोर्माहात्म्यमन्योऽन्यं यथैकस्य तरोः फलम् । यो भक्षयति तस्येह राज्यं स्यात् सप्तमे दिने ॥ ९१ ॥. द्वितीयस्य फलं यस्योदरे तिष्ठति तन्मुखात् । प्रातः पतति गण्डूष दीनारशतपञ्चकम् ॥ ९२ ॥ भण्यमानं च तत् कान्त ! त्वयाऽप्याकर्णितं ततः। - आनीय फलमेकैकं तदीयं दीयतेऽनयोः ॥ ९३ ॥ धन्यस्त्वं जीवितं श्लाघ्यं तव यस्येदृशी स्पृहा । परस्योपकृति कर्तुं दुर्लभोऽवसरो यतः ॥ ९४ ॥ १ सावधानः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy