SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । ३६७ आरभ्य जन्मतो यावद् वर्धन्ते मध्यजीवितम् || १२००॥ ततः परं हीयमाना यान्ति, यावदसुव्ययः । दृष्टमस्माभिराश्वर्यं तत्र रूपश्रियः पुनः ।। १२०१ ॥ येयं दुर्जनमैत्रीव सन्ध्याश्रीरिव सम्प्रति । परिवृत्य क्षणेनैव ययौ विच्छायतामिति ।। १२०२ ॥ चक्री प्राह कथं त्वेतद् यूयं जानीत तावपि । प्रकटीभूय भूपाय परमार्थ शशसतुः || १२०३ ॥ आवामश्रदधानौ ते रूपमिन्द्रेण वर्णितम् । आगतौ तद्यथायुक्तं कुर्या उक्तवेति तौ गतौ ।। १२०४ ॥ नृपोऽथ विस्मितो दिव्यकटकाङ्गदभूषितम् । सम्यगालोकयन् बाहुयुग्मं विच्छायमैक्षत ।। १२०५ ॥ अपि वक्षस्थलं हारार्द्धहाराद्यैर्विभूषितम् । निःश्रीकमित्र सोऽपश्यद् रजश्छन्ना कविम्बवत् ।। १२०६॥ ततो दध्यावहो ! लोके काऽपि जागर्त्यनित्यता । रूपयौवन जांसि यत् क्षणादेव मेऽनशन् ॥ १२०७ ॥ संपन्नरतये रम्याऽप्यनित्यत्वप्रदूषिता । नेष्टा रसवती स्वादुरपि यद् विषमिश्रिता ।। १२०८ ॥ अत एव महात्मानः सदस्यसदिवाऽखिलम् | हृदि मत्वा परिव्रज्य प्रागेव वनमाश्रिताः ॥ १२०९ ॥ ध्यात्वेति सहसा राजपट्टं बद्ध्वात्मजन्मनः । विनयन्धरगुर्वन्ते निःसङ्गः प्रात्रजन् नृपः || १२१० ॥ ततः श्रीरत्नमुख्यानि रत्नान्यपरयोषितः । आभियोगिकदेवाश्च नरेन्द्रा निधयस्तथा ।। १२११ ॥ किं वाऽथ बहुना सर्वे स्कन्धावारजना अपि । तस्य मार्गानु लग्नाः षण्मासान् यावदवम्भ्रमन् ।। १२१२ ॥ ( युग्मम् ) सिंहावलोकितेनाऽपि न च ते तेन वीक्षिताः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy