SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७० श्रीपार्श्वनाथचरिते श्रीमत्पार्श्वकुमारस्त्वां मन्मुखेनादिशत्यदः || २०६ ॥ अयं प्रसेनजिद्राजा तातं शरणमाश्रितः । ततो रोधाद्विरोधाच मोच्योऽयं सर्वथा त्वया ॥ २०७ ॥ स्वयं प्रचलितं तातं निवार्याहमिहाऽऽगमम् । द्रुतं गच्छ निजं स्थानं नाऽपराधस्तवेयता ।। २०८ ॥ ललाटे च भ्रुवं कृत्वा यवनोऽवददुद्भटम् । अरे ! दूत ! कथं नो मां वेत्सि यत् प्रलपस्यदः १ ॥ २०९ ॥ ? कोऽयं पार्श्वोऽश्वसेनो वा योऽभिषेणयतीति माम् अहो ! नात्मज्ञता किं वा क ज्ञानं बालवृद्धयोः १ ॥ २१० ॥ निष्ठुरं भाषमाणोऽपि दूतत्वान्नाऽसि धर्षितः । गत्वा स्वस्वामिनः सर्वे वदेति स यथा द्रुतम् || २११ ॥ दूतोऽप्याह स्म भोः ! मुह्यन्ननात्मज्ञस्त्वमेव हि । मनुष्यमात्रस्त्वं योऽवजानीषे जगतां पतिम् ।। २१२ ॥ प्रभुस्त्वां बोधयत्येवं कृपया नाशक्तितः । बुध्यस्वाद्यापि मा पार्श्वतेजोऽग्नौ शलभो भव ।। २१३ ॥ ब्रुवन्तमिति तं दूतं यवनस्य भटा रुषा । उत्थायोदायुधा एवं जजल्पुः प्रजिहीर्षवः || २१४ ।। अरे ! स्वस्वामिना सार्द्धं वैरं किमपि तेऽस्ति यत् १ | तद्द्रोहाय वदस्येवमित्युक्त्वा हन्तुमुद्यताः ।। २१५ ।। वृद्धामात्योऽथ तानेवं साक्षेपमिदमृचिवान् । भो मूर्खाः ! कोऽयमारेभे राज्यस्याकस्मिकः क्षयः १ ॥ २१६ ॥ नाऽयं स्वस्वामिनो वैरी यूयमेव हि वैरिणः । क्षिपथाऽनर्थकान्तारे ये नाथं दुष्टवाहवत् ॥ २१७ ॥ सेन्द्रा देवा नता सेवां यस्य कुर्वन्ति तस्य भोः ! । तं श्रीपार्श्वनाथस्य तां वो इन्त ! का गतिः १ ॥ २९८ ॥ इति श्रुत्वा भयभ्रान्ताः सर्वे शान्ति ययुर्भटाः । तं च दूतं करे कृत्वा मन्त्री सामनेत्यवोचत ।। २१९ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy