________________
२२४
श्रीपार्श्वनाथचरितेसंदिग्धेऽर्थे किलैतस्मिन् विचारं कुर्महे च किम् ?॥८९७।। इति विकल्प-कोपाभ्यां संश्लिष्टो नृपतिः स्वयम् । व्यसृजद् मान्त्रिकं, कीरं पञ्जरेऽथ न्यधापयत् ।। ८९८ ॥ उदतारयदेनां च रासभाद् वनितां ततः । इति सर्व विसृज्याऽथ नृपः पल्यङ्कमासदत् ॥ ८९९ ॥ हरिश्चन्द्रोऽपि सूर्यास्ते चण्डालस्य नियोगतः । व्रजन् श्मशानं दध्यौ भोः ! कीटग् दुर्दैवनाटकम् ॥९००॥ देव्याः कर्मकरीत्वेन स्थिताया विप्रसद्मनि । राक्षसीवचनं कीरो दैवदत्तं न्यवर्तयत् ॥ ९०१ ॥ दैवमेव ततो मन्ये बलवन्नापरः पुनः यत् तेन विहिता ह्यापत् तेनैव हि निवर्त्यते ॥ ९०२ ॥ तमस्यसूचीभेद्येऽपि प्रविशनिर्भयो हरिः। ददर्श भीषणाकारं श्मशानं निशि सर्वतः ॥ ९०३।। कचित् फेरण्डफेत्कारं कचिद् राक्षसडम्बरम् । कचिद् विभीषिकोद्योतं कचित् कौशिकवासितम् ।।९०४॥ कचित् प्रेतपरित्रस्तशबसंस्कारकृज्जनम् । कचिच्च डाकिनीमुच्यमानोत्किलकिलारवम् ॥ ९०५ ।। कचित् कापालिकैह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपूरितनासिकम् ॥ ९०६ ॥ उपर्युपरि पर्यस्तमुण्डतुण्डस्खलद्गमम् । इतस्ततः श्मशानं स पश्यन् शुश्राव दुर्ध्वनिम् ।। ९०७ ॥ अहो ! आतध्वनिः सैषा मृतपत्याः स्त्रियाः खलु । रुदती वारयाम्येनामित्यगात् तत्पुरो नृपः ॥ ९०८ ॥ उवाच च शुभे ! किं ते कारणं परिदेवने ? । साऽऽह पश्याग्रतो गत्वा न्यग्रोधे कारणं मम ॥ ९०९॥ १ फेरण्डाः शृगालाः ।