SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१२ श्रीपार्श्वनाथचरिते कथं कथमपि प्रान्तमध्वनः प्राप भूपतिः ॥ ७३९ ॥ दूरमार्गपरिश्रान्ता सुतास नृपमब्रवीत् । कियदद्यापि गन्तव्यं खिन्नान्यङ्गानि नाथ ! मे? ॥७४०॥ उवाच नृपतिर्देवि ! मा ताम्यः किं न पश्यसि । अभ्रंलिहगृहाकीर्णामाराद् वाराणसी पुरीम् ? ॥७४१ ।। अतीव यदि खिन्नासि वहन्ती पुत्रमात्मना । अनुगङ्गातट रूढं तदा चम्पकमाश्रय ॥ ७४२ ।। देव्या तथाकृते राजा स्वेनैव समवाहयत् । यथासुखं तदङ्गानि ततो देवी व्यचिन्तयत् ॥ ७४३ ॥ यदा हि संपदः पुंसां तदा सर्वोऽनुगच्छति । इदानीमार्यपुत्रं यन्न कोऽप्यागादनुव्रजन् ॥ ७४४ ।। स्तुत्यः स्तौतीहते काम्योऽनुगम्योऽप्यनुगच्छति । नरं यस्यां प्रसन्नायां को हि नेच्छति तां श्रियम् ? ॥७४५॥ स्वप्नदृश्या ततोऽभूद् नः सा संपद् यां विनाऽधुना । पद्भ्यां यानं क्षितौ शय्या कदोहारो मनःक्लमः ॥ ७४६ ॥ इत्यूचाना पिधायाऽऽस्यं रुरोदोच्चैर्नृपप्रिया । रोहिताश्वस्ततोऽरोदीद् भूत्वा साश्रुनूपोऽवदत् ॥७४७॥ मा रोदीर्भव धीरा त्वं सात्विकत्वमुरीकुरु । मा मा शोक पिशाचोऽस्मान् गृह्णातु परितो भ्रमन् ॥७४८॥ रोहिताश्वस्ततोऽवोचदहं तात ! बुभुक्षितः । राजाऽऽदिक्षदरे ! शिमं देहि वत्साय मोदकम् ॥ ७४९ ॥ न कोऽपि यावदायाति विलक्षो नृपतिस्ततः । किमेतदिति देव्योक्तः पूर्वाभ्यासोऽब्रवीदिति ? ॥७५०।। रोहिताश्वः पुनः प्राह हे ! मातः! क्षुधितोऽस्म्यहम् । रुदती तारतारं सा सुतारा सुतमब्रवीत्। ७५१ ॥ चक्रवर्तित्वप्रतिभूलक्षणोपेतवर्मणः । १ खिद्यः एवमपि । २ कुत्सितभोजनम् । ३ वर्म शरीरम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy