________________
२०८
श्रीपार्श्वनाथचरितेविप्लावयसि किं नस्त्वं मृषाभाषामहोदधे ! ॥ ६८७ ॥ आहाङ्गारमुखं मन्त्री विरोधस्ते मिथः कथम् । केदृक् तपो रुषः कैमास्तन्मा ब्रह्म कलङ्कय ? ॥६८८॥ पाहाऽङ्गारमुखः कोपादस्थापितमहत्तर !। कस्त्वमपि मम ब्रह्मचिन्तायां सचिवाधम ! ? ॥ ६८९ ॥ अरे ! राजंस्त्वमेनं किमन्तरालापिन बटुम् । न निवारयसे किं मे न प्रयच्छसि काञ्चनम् ? ॥६९० ॥ राज्ञाचे त्वं मुनिः स्वैरं ब्रूहि सर्वसहोऽस्मि यत् । सूर्यवंश्या हि नैवेया भजन्ते यतिषु कचित् ।। ६९१ ॥ ऊचेऽङ्गारो यति हं किन्त्वेव ब्रह्मराक्षसः । ततो यद्यस्ति ते शक्तिस्तदा प्रहर सत्त्वरम् ॥६९२ ॥ नृपो दध्यौ स्वप्रतिज्ञाघातिना कलहन किम् ? । तापसेन सहाऽनेन क्रियते कृत्यमेव हि ॥६९३ ॥ कर्णे च कथिते भूपेनाऽऽनीयाभरणान्यपि । कुन्तलेनार्पितान्येष राज्ञोऽमूनीत्यपाकरोत् ॥६९४ ॥ कुन्तलो वसुभूतिश्चाहतुः कुलपते ! नृपः। यावद् ददाति ते स्वर्ण तावदावां गृहाण भोः ! ॥६९५।। मुनिराह त्वया जूर्णमार्जारेण करोमि किम् । अल्पेन कुन्तलेनापि कः स्वर्ण स्वमुपेक्षते ? ॥ ६९६ ॥ आदिक्षत् कुन्तलं राजा देवीभूषणमानय । स ययाचे ततो देवी देव्याहैष्याम्यहं स्वयम् ।। ६९७ ॥ तेन दर्शितमार्गाऽसौ रोहिताश्वेन संयुता । आययौ सदसि क्षिप्तं सुतारा सावगुण्ठना ॥ ६९८ ॥ प्रणम्यैषा मुनि प्रोचे गृहाणाभरणं मम । मुनिराह पितुर्भतुर्वैतान्येषाऽब्रवीदिति ॥ ६९९।। १ स्वर्णमिहानय, इत्यपि । २ समुखाच्छादना ।