SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८३ तृतीयः सर्गः। महाप्राज्ञः पुनः पुत्रो भिनत्ति स्तोकतो बहु । अन्यदा नीतिशास्त्रस्य श्लोक एकोऽयमागतः ॥ ३६६ ॥ दानं भोगस्तथा नाशः स्याद् द्रव्यस्य गतित्रयम् । यो न दत्ते न भुते च तृतीयाऽस्य गतिर्भवेत् ॥३६७।। तस्य व्याख्यानमाकर्ण्य सूत्रं चालयते सुतः । पुनः स्पष्टमुपाध्यायो व्याख्यान यति पूर्ववत् ॥३६८॥ भूयोऽपि चालिते सूत्रे पुरोधा रोषतोऽखिलान् । छात्रान् विमृज्य पुत्रं स्वमाकृष्य बहिरुक्तवान् ॥३६९।। रे ! समुद्रसमं शास्त्रं तरित्वा गोष्पदोपमे । श्लोकेऽतिसुगमार्थेऽस्मिन्नित्थं मूढः कथं भवान् ? ॥३७०॥ सुतोऽप्याह नतस्तात ! भण्यते हि गतित्रयम् । वित्तस्य वर्णितं तत् तु विचारे मे न पूर्यते ॥ ३७१ ॥ यत:-- आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः। गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ ३७२ ॥ तच्च सर्वोत्तमं पात्रे दयाधर्माय दुःखिते । याचके कीर्तिघोषाय स्नेहपोषाय बन्धुषु ॥ ३७३ ॥ भूतादौ विघ्ननाशाय वैरघाताय वैरिषु । औचित्येन नृणां दत्तं दानं न कापि निष्फलम् ॥ ३७४ ॥ भोगेन केवलं सौख्यमैहिकं क्षणिकं भवेत् । लोकद्वयविनाशाय तस्य नाशस्तु निश्चितम् ॥ ३७५ ॥ पुरोधास्तद् निशम्याऽस्य विचारचतुरं वचः। मुदा हृदि न माति स्म गत्वा चाख्यद् महिभुजे ॥३७६॥ नृपोऽप्याह च भो भद्र ! विवेकः सोऽयमुद्गतः । पूरयिष्यति येनासौ मम ते च मनोरथम् ॥ ३७७ ॥ अहो ! विचार्यगाम्भीर्यमहो !, अस्याद्भुता मतिः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy