SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । १७३ तस्य मूल्ये कृतं लक्षं येनासौ श्रुतविस्मृतः ॥ २३६ ॥ रतीयस्य तु निक्षिप्तं कर्णेऽगाद् गलसंमुखम् । । अमूल्योऽसौ यतस्तस्य तिष्ठति स्म हृदि श्रुतम् ।। २३७॥ तदेवं परदोषेषु देवि ! श्रुत्वा निदर्शनम् । सकर्णाः के न जायन्ते गाम्भीर्यमयमानसाः ? ॥ २३८ ।। इति शुकोक्तिरक्तात्मा प्रतिज्ञा कमलाऽकरोत् । जीवितं मरणं कीर ! त्वया सह मम ध्रुवम् ।। २३९ ॥ सुधीरेतां शुकोऽप्याह मैवं वद नृपप्रिये !। काहं पशुलवः कासि प्रिया विक्रमभूपतेः १ ॥ २४ ॥ किश्च देवि ! प्रियः स्नेहात् कुरुते ते गतागतम् । त्वं तु तस्य कथं स्निग्धं नालापमपि यच्छसि ॥ २४१॥ तत् श्रुत्वा कमला दीर्घ निःश्वस्याह शुकोत्तम ! प्रियं देशान्तराऽऽयातं दृग् ब्रूते मे मनस्तु न ।। २४२ ॥ ततोऽहं क्षुभिता दत्त्वोत्तरं भूपं विसर्जये । त्वं तु प्रिय इव प्रीतिं कुरुषे तदिदं ब्रुवे ।। २४३ ॥ ततो राजशुको दध्यौ महाहर्षेण पूरितः । परकायप्रवेशाख्या विद्या मे सफलाऽभवत् ॥ २४४ ॥ देव्याश्चित्तपरीक्षा मेऽभविष्यत् कथमन्यथा ? । किश्चानेनानुभावेन भविताऽन्यदपि प्रियम् ॥ २४५ ॥ पुनः प्राह शुकं देवी तवामृतकिरा गिरा। तुष्टाऽतीवास्मि तत् किश्चिद् धर्मतत्त्वं वदाधुना ॥ २४६।। स ऊचे श्रूयतां देवि ! मया गुरुमुखात् श्रुतम् । परोपकारः पुण्याय पापाय परपीडनम् ॥ २४७ ॥ नास्त्यहिंसासमो धर्मो न संतोषसमं व्रतम् । न सत्यसदृशं शौचं शीलतुल्यं न मण्डनम् ।। २४८ ॥ उक्तं चसत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः। ..
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy