SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। १४९ स यावनोत्तरं दत्ते तावद् भूयः सुरो जगौ ॥ १०.०॥ यद्यपि त्वं निरीहोऽसि तथाऽपि वचसा मम । मथुरां गच्छ तत्र त्वं प्राग्वद्भावी महर्धिकः ॥ १००१॥ इत्युत्वा क्षमयित्वा च जगामाऽदर्शनं सुरः। प्रतिमां पारयित्वा च श्रेष्ठी चिन्तितवानिदम् ॥ १००२॥ धनेन मम किं तेनाऽथवा भवतु येन तम् ? । दानतः स्वस्य कार्पण्यकलङ्क मार्जयाम्यहम् ।। १००३ ॥ इति कृत्वा गतः पुर्या मथुरायां निजं गृहम् । यावत्तत्र निधानेषु तत्सर्व द्रव्यमीक्षते ॥१००४ ॥ देशान्तरं गतं चापि प्रत्यायाति दिने दिने । जनेन भक्षितं यच्च तदप्यासादयेत् सुखात् ।। १००५ ॥ एवं च मिलितास्तस्य पदक्षष्टिरपि कोटयः । सद्यः फलन्ति पुण्यानि शुभभावकृतानि यत् ॥१००६ ॥ नरं व्यात्तमुखं दृष्ट्रा लक्ष्मी तेव नश्यति । तत्त्यागसुभगे तोषात् प्रौढस्त्रीवाऽतिरज्यते ॥ १००७ ॥ तत्र तुङ्गं ततस्तेन कारितं जिनमन्दिरम् । यत्पताकाऽस्य कालुष्यं हत्वा गङ्गेव राजते ॥१००८ ॥ जीर्णोद्धारे च दत्तानि वित्तानि बहुशो मुदा । साम्यं यजातपुण्यस्य नाम्भोधि-नभसोरिव ॥ १००९ ॥ संघे वात्सल्यं यच्चक्रे सर्वधर्मोपमं स्मृतम् । दयादानं च दीनादौ सर्वत्रौचित्यशालिना ॥१०१० ॥ अन्याय-न्यायभेदेन चतुर्भङ्गी धने ततः। सतां सर्वोत्तमो भङ्गो न्यायार्जितस्य सद्ययात् ॥१०११॥ इति संतोषतो दानात् कीर्ति-धर्मी समर्ण्य सः। स्थापयित्वा सुतं गेहे पर्यन्तेऽनशनं व्यधात् ।। १०१२ ।। शुद्ध्या विपद्य सौधर्मे विमाने चाऽरुणप्रभे। चतुष्पल्योपमायुष्को बभूव सुरसत्तमः ॥ १०१३॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy