SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२८ श्री पार्श्वनाथचरिते केवलं वायको दैवः शालापतिरिवानुगः ।। ७३८ ॥ बलादेवात्मजत्वेन सकाशात् पितुरात्मनः । दुष्कर्माsपि सुकमेव गृह्णीते भोगमायुषः ।। ७३९ ।। वृद्धभावेऽपि मे देवि ! दुर्दशा भाविनी यदि । अधुनैव तदेषाऽस्तु सज्जोऽस्मि न विलम्ब्यताम् ||७४०|| इत्युक्त्वा देवता स्थानं जगाम निजमुन्मनाः । । नृपोऽपि सहसा सौख्यप्रतिबन्धमपाकृत ।। ७४१ ॥ आपत्ति - मृत्यु - शत्रूणामवश्यंभाविनां भटैः । संमुखैरेव गन्तव्यं नश्यतां हीनसत्त्वता ।। ७४२ ॥ सती मेमवती भार्या भक्तौ मुग्धमुखौ सुतौ । कुटुम्बमिदमात्मैव तत्तेन सह याम्यहम् || ७४३ ॥ निश्चित्येदममात्याय कथयामास यत् त्वया । प्रवृत्तिर्मम नो कार्या राज्यं वाह्यं यथाविधि ॥ ७४४ ॥ देशान्तरमितो यास्ये कियत्कालमहं पुनः । ज्ञापितोदन्तया राज्ञ्या समं पुत्रद्वयेन च ।। ७४५ ।। भाव्यवस्थोचितं वेषमथ कृत्वा नराधिपः । विहाय तृणवत् सर्वमेकचित्तो विनिर्ययौ ॥ ७४६ ॥ शम्बलार्थं च संगोप्याङ्गुलीयं यत् सहाऽऽहृतम् । हृतं तदपि चौरेण सुप्तस्याऽस्य श्रमात् पथि ॥ ७४७ ॥ स गच्छन् सततं मार्गे स्वयं गाढोऽपि पौरुषात् । कातरामबलात्वेन देवीं तु प्रतिपालयन् ॥ ७४८ ॥ क्षुधा तृष्णासमक्लान्तौ भक्त-नीरादिढौकनात् । रुदन्तौ वारयन् पुत्रौ बोधयंश्च पदे पदे ।। ७४९ ॥ एकयैव दिशा गुर्वीमुर्वीमुल्लङ्घय स क्रमात् । दिनैः कतिपयैः प्राप पुरं पृथ्वीपुराभिधम् ॥ ७५० ॥ (विशेषकम् )
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy