SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Teaching Point : wो त् + च गाकर अज किन (birdaarities its noiionary अष्टादशः का संगीतम गालि पाठः वादकः संगीत-प्रिय विनोदय संगीत-प्रिय m ohaardedi 113वकिपी अन्तरेण उल्लेखः वीणा वर्ण (वर्णय) शंख: वेणुः कचित्तम् परिवर्तनम् भेदः श्रेष्ठ सम्+मेलय् जनः संगीत-प्रियः । कदाचित् स गीतं श्रुत्वा प्रसीदति, कदाचिच्च वाद्यानां संगीतेन आत्मानं विनोदयति ।। लोन लगा- काज) प्राचीने साहित्ये अनेकानि वाद्यानि अन्तरेण उल्लेखोऽस्ति । एतानि वाद्यानि पञ्चशतात् अपि अधिकानि आसन् । वेदेषु यथा-दुन्दुभिः भूमि-दुन्दुभिः, अदम्बरः, अदम्बर-घट्टः, अघातिः, करकरी, कन्दवीणा। रामायणेऽपि लवकुशौ वीणायाः संगीतेन सहैव रामायणं गीतवन्तौ । रावणस्य प्रासादेषु तु अनेकानि वाद्यानि वाल्मीकिना वर्णितानि । महाभारतेऽपि तथैव वाद्यानाम् उल्लेखः । शंखस्य प्रयोगोऽपि अत्र दृश्यते। श्रीकृष्णस्य पाञ्चजन्यः अर्जुनस्य च देवदत्तः इति शंखौ आस्ताम् । श्रीकृष्णस्य वेणुः कस्य चितं नाहरत् । ) समयेन एतेषु वाद्येषु अपि परिवर्तनं विकासः च अभवताम् । अद्यत्वेऽपि अनेकानि वाद्यानि प्रचलितानि, यथा-इयं वीणा। उत्तरभारतीयायां दक्षिणभारतीयायां च वीणायाम् अस्ति कश्चित् भेदः। slodinbepe Sradai) कि गाडीक (1) 1 Moodoo अयं सितारः । मुग़लकाले अस्य वाद्यस्य विकासोऽभवत् । पंडित रविशंकरोऽस्ति विश्व-विश्रुतः सितार-वादकः ।
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy