________________
Teaching Point: (i)स्वर + घोष (ii) आत्मन्-dec.
(except अ, आ)
षोडशः
गीता
पाठः
गीना
दोग्धाभोक्ता परि+त्यजू व्र लक्षणम् धनुर्धरः भूतिः
छिद् क्लेदय शोषय सम्भू ग्लानिः अभ्युत्थानम् सृज गीता-प्रशंसा
सर्वोपनिषदो गावः दोग्धा गोपाल-नन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ।। ईश्वरस्य आदेशः
सर्व-धर्मान् परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।। विजय-लक्षणम्
यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः । यत्र श्रीर्विजयो भूतिः धुवा नीतिर्मतिर्मम ।। आत्मनः अमरता
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।। ईश्वर-प्रतिज्ञा
की परित्राणाय साधूनां विनाशाय च दुष्कृताम् । lodbe धर्म-संस्थापनार्थाय संभवामि युगे-युगे। मिकी मत यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।।
शब्दार्थाः
दोग्धृ
= दोहने वाला
(milk-man)
58