SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Teaching Point: (i)स्वर + घोष (ii) आत्मन्-dec. (except अ, आ) षोडशः गीता पाठः गीना दोग्धाभोक्ता परि+त्यजू व्र लक्षणम् धनुर्धरः भूतिः छिद् क्लेदय शोषय सम्भू ग्लानिः अभ्युत्थानम् सृज गीता-प्रशंसा सर्वोपनिषदो गावः दोग्धा गोपाल-नन्दनः । पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ।। ईश्वरस्य आदेशः सर्व-धर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।। विजय-लक्षणम् यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः । यत्र श्रीर्विजयो भूतिः धुवा नीतिर्मतिर्मम ।। आत्मनः अमरता नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।। ईश्वर-प्रतिज्ञा की परित्राणाय साधूनां विनाशाय च दुष्कृताम् । lodbe धर्म-संस्थापनार्थाय संभवामि युगे-युगे। मिकी मत यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।। शब्दार्थाः दोग्धृ = दोहने वाला (milk-man) 58
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy