SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विनायकः दामोदर-सावरकरः अन्य चानेके क्रान्तिकारिणः स्वं जीवनं दत्वा स्वतन्त्रता-दीपम् अज्वालयन् । सुभाषचन्द्र वसुः महाभागः जापान-वासिनां साचिव्येन बर्मा-प्रदेशे भारतस्य राष्ट्रिय-सेनायाः निर्माणमकरोत् । ____एतत् सर्वं विरोधं दृष्ट्वा सहौः बलिभिः च तृप्ताः भूत्वा आंग्लीयाः 1947-तमे वर्षे अगस्तमासस्य पञ्चदशे दिवसे भारतं त्यक्त्वा स्वदेशं गतवन्तः । वयं च इत्थं स्वतंत्रताम् अलभामहि । एषा अस्ति कथा भारतीयस्य स्वतंत्रता-संग्रामस्य । शब्दार्थाः काण्डम् काण्ड (mishap) घट = घटित होना (to happen) सूत्रधारः = नेता (leader) असहयोगान्दोलनम् = असहयोग आन्दोलन (non-cooperation movement) प्रबुद्ध = जागृत (awakened) लग = लग जाना (to attach oneself to) क्रान्तिकारिन् = क्रान्तिकारी (revolutionary) दीपः दीप (lamp) महाभागः = महोदय, भाग्यशाली (great, fortunate) वासिन् = निवासी (inhabitant) साचिव्यम् 3 सहायता (help) निर्माणम् = निर्माण (making) बलिः = बलिदान (sacrifice) नए धातु (New Roots) —घट A, लग् नए विशेषण (New Adjectives)प्रबुद्धः प्रबुद्धा प्रबुद्धम् -कारी -कारिणी महाभाग महाभागा महाभागम् वासी वासिनी वासि विशेषः प्रस्तुत पाठ में संख्यावाचक विशेषण सहन शब्द का बहुवचन में प्रयोग है । इसका कारण यह हैं कि यह निश्चित संख्या का ज्ञापक नहीं है, बल्कि हजारों इस भाव का परिचायक है (In this lesson, -कारि 36
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy