SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कर्णः कर्णः महत्तरां भिक्षां भवते दास्यामि । गवां सहस्रं यच्छामि । बाहह्मण: गावः इति ? मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण ! नेच्छामि । कर्णः किं नेच्छति भवान् । इदमपि आकर्णयतु । वाजिनां सहस्रं ते यच्छामि ! ब्राह्मणः अश्व इति ? मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि ! कर्णः किं नेच्छति भवान् । वारणानां वृन्दमेतत् ते यच्छामि । बाह्मणः गज इति ? मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि ! किं नेच्छति भवान् । अपर्याप्तं कनकं यच्छामि। बाह्मणः सुवर्णं गृहीत्वा गच्छामि । (किंचित् गत्वा) तेन किम् ? नेच्छामि कर्ण ! नेच्छामि ! कर्णः तदा जित्वा पृथ्वीं दास्यामि । ब्राह्मणः पृथिव्याः किं करिष्यामि ? ब्राह्मणोऽहम् ! कर्णः तेन हि मम शिरः यच्छामि । ब्राह्मण: अविधा ! अविधा ! कर्णः अलं भयेन । प्रसीदतु भवान् । इदं कवचं कुण्डले च दातुमिच्छामि । बाह्मणः यच्छतु यच्छतु ! कर्णः (आत्मगतम्) एष एवास्य कामः । किं नु कृष्णस्य एष उपायः । सोऽपि भवतु ! (निकृत्य यच्छति) - भासकृत-कर्णभारात् | शब्दार्थाः यशोलिप्सु = यशलोभी (fame-greedy) अभेद्य = अटूट (unbreakable) कवचम् = रक्षाकवच (armour) कुण्डलम् = कान का आभूषण (ear-ring) लभ पाना (to get) रूपम् शक्ल भिक्षा = भीख (alms) याच = माँगना (to beg) दृढम् = अत्यधिक (very much) नमस् + कृ = नमस्कार करना (to salute) आत्मगतम् = अपने-आपको (to oneself) - लम्बी उम्र वाला (one with long life) मूढ (foolish) तिरस् + कृ तिरस्कार करना (to insult) भवतु अच्छा ! (well !) 29 || || || || ॥ ॥ (form) ॥ ॥ ॥ ॥ ॥ दीर्घायु ॥ ॥ मूर्ख ॥ ॥
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy