SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ a Teaching Point :कारिकी कि शिवाज विमान (i) वाच्य, (ii) महत्-declension Prarupam a pur पञ्चमः संगणकम् (कम्प्यूटर:) पाठः कौतुकम् यथार्थतः अतिक्रान्त उपकल्पनम् । निमिषः । विषम सूक्ष्मता शक समाधानम् . मष रचयिता कीदृश Sri--asibner blue S विज्ञानस्य एतत् युगम् । यत्र कुत्रापि दृष्टि: गच्छति तत्रैव विज्ञानेन आविष्कृतं किमपि दृश्यते । गृहं स्यात् कार्यालयः वा, आपणः स्यात् उद्योगालयः वा, सर्वत्रैव विज्ञानस्य चमत्कारान् पश्यामः । अपि चन्द्रयात्रा भवेत् मंगलयात्रा वा, नानुभूयते किमपि कौतुकमद्य। नवीनेन आविष्कारेण विगतः आविष्कार: अतिक्रान्तः दृश्यते। कि यन्त्रमपि मस्तिष्क-युक्तं भवितुमर्हति इति केन पूर्वं चिन्त्यते स्म । परं सत्यमेवैतत् यत् मस्तिष्कमपि भवति यन्त्रेषु । तानि यन्त्राणि आकर्णयन्ति, विचारयन्ति विचारस्य पश्चात् च समुचितानि उत्तराणि यच्छन्ति। किमेतत् यन्त्रम् ? किं ज्ञायते युष्माभिः ? एतस्याभिधानम् अस्ति संगणकम् (कम्प्यूटरः) इति । महत्सु आपणेषु विक्रयस्य गणना, महत्सु उपाहारगृहेषु मूल्य-पत्रकाणाम् उपकल्पनं निमिषेणैव संगणकस्य सहायतया भवति । __16
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy