SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ (to despise) iswoy TIA) 49. सम्+आ+चर् व्यवहार करना हाम (to practise, to perform) 50. अभि+नि+विश् मन लगना यमान (to get interested) 51. प्रमाणी+कृ मा अपील करना (to appeal) 52. नमस्+कृ मा प्रश्न नमस्कार करना (to salute) 53. तिरस्+कृ तिरस्कार करना 54. आधारी+कृ आधार बनाना फ ड (to base on) : aiqmers सन्धिः 1.विसर्ग सन्धिः सः एषः + कोई व्यञ्जन (any consonant) विसर्गलोप विसर्गलोप Examples : सः बालः = स बाल : APER2iqrissa सः शुकः स शकः एषः छात्रः = एष छात्रः हां एषः देशः = एष देशः But सः + अस्ति = सोऽस्ति मकवान एषः + अमरः = एषोऽमर वाया 2.विसर्ग-सन्धिः अः + घोषवर्णः ओ Examples : गजः + गच्छति - गजो गच्छति बालकः + नमति = बालको नमति अन्यः + जनः = अन्यो जनः But छात्रः + खेलति = छात्रः खेलति । ख घोषवर्ण नहीं है (ख is not a घोषवर्णः) 3.विसर्ग-सन्धिः पादस्पी कि निgacxi Examples : मीन + तरति = मीनस्तरति मुनयः + ते साधोः + संगतिः = साधोस्संगतिः रविः + तपति = रविस्तपति 4. स्वर-सन्धिःजवानोगतही कामकीन पदान्त ए + अ hoolghibiopadarbhी । PिEDime TATE 95
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy