SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Teaching Point : (i) तम् suffix चतुर्विशतितमः II पत्रम्-पितरं प्रति पाठः छात्रवासः अचिरम् सज्जा दूरी + भू स्नेहिन् श्रीमत् घोषय सूच् (सूचय) तदर्थम् धनादेशः वशंवद पूजनीयाः पितृचरणाः छात्रावासतः, सादरं नमामि । अत्र कुशलं, तत्रास्तु नवदिल्लीतः । -29-2-92 मम वार्षिकी परीक्षा अचिरमेव भविष्यति । अप्रैल-मासस्य पञ्चम-दिवसतः तस्याः उपक्रमः भविष्यति । तस्यै मम सज्जा अपि पूर्णा । केवलं गणित-विषये काचित् न्यूनता अस्ति, परं सा न्यूनता अपि अचिरमेव दूरीभविष्यतीति आशा । मम आचार्याः अतीव सहायकाः स्नेहिनः च । श्रीमतां च मातृचरणानाम् च आशीर्वादम् अधिगन्तुम् अहमेतत् पत्रं लिखामि । मई-मासस्य प्रथमे दिवसे अस्माकं प्राचार्यः परिणाम घोषयिष्यति । परिणाममहं भवते अचिरमेव सूचयिष्यामि । मई-मासस्य पञ्चदश-दिवसतः अस्माकं ग्रीष्मावकाशः भविष्यति । तदैव गहमागमिष्यामि । तदर्थं धनस्य आवश्यकता भविष्यति । अतः कृपया पञ्चाशत् रूप्यकाणि धनादेशेन प्रेषयन्तु भवन्तः । अम्बायै माधवाय च मम नमस्कारः । . वशंवदः (OPEp) शचीन्द्रः se 91
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy