SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Teaching Point: (i) भवत्-(pronoun) (ii) ज्ञा-धातुः द्वाविंशतितमः त्रयः दकाराः पाठः असुरः उप+दिश् भवत् अक्षरम् दकारः अभिप्रायः साधु किंबहुना इन्द्रियम् बलवत् VAZONOM ईश्वरस्य त्रयः पुत्राः आसन्-देवः मनुष्यः असुरः च । ते त्रयः एव ईश्वरम् उपागच्छन् अवदन् च-भो पितः, उपदिशतु भवान् इति । ईश्वरः क्रमेण त्रीन् एव उपादिशत्, त्रिभ्यः एव चैतत् अक्षरमेव अकथयत्-'द' इति । उपदेशात अनन्तरं सः त्रीनेव अपृच्छत्-अपि जानीथ दकारस्य अभिप्रायम् इति । देवः अवदत्-जानामि । 'दमनं कुरू' इति भवतः अभिप्रायः । मनुष्यः अवदत्-जानामि । 'दानं कुरु' इति भवतःअभिप्रायः । असुरः अवदत्-जानामि । 'दया कुरु' इति भवतः अभिप्रायः । ईश्वरः एतत् आकर्ण्य प्रत्यवदत्-साधु! युक्तमेतत् । 83
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy