SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ना ते कञ्चित् कालं तत्र स्थित्वा भूमिं प्रत्यागच्छन्। ते स्वेन सह चन्द्रस्य मृत्तिका विविधानां पाषाणानां च खण्डानि अपि आनयन् । भूमौ पुनः चन्द्रयात्रिणः कुशलिनः दृष्ट्वा विश्वस्य सर्वे जनाः भृशं प्रासीदन् । यशस्विनः वैज्ञानिकाः अधुना अपि अन्तरिक्षस्य गवेषणायां रताः सन्ति । अन्यान् ग्रहान् अपि जित्वा ते प्रकृतिमपि जेतुम् इच्छन्ति । शब्दार्थाः || -वाँ चतुर्थ || || || अन्तरिक्षम् = अन्तरिक्ष उपक्रम = आरम्भ -तम । चौथा देशीय देश का वैज्ञानिकः = वैज्ञानिक शशिन् चन्द्रमा मानवः = मनुष्य गमय.02 = भेजना: प्रथम - - पहला महोदय काया - महोदय यत्नवत् मा । = प्रयत्न करने वाला यत्नः मिलन - कोशिश नाम = नामक यानम् = यान नेता अव+तृ उतरना जोरी (space) hair-मार (beginning) - (-th) शिवाजी (fourth) डिस (belonging to country) (scientist) (moon) (human being) (to send) (first) (Mr., Sir) (engaged in effort) (effort) (named) (transportation) (leader) (to get off) ॥ || 76
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy