SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ of in ब्राह्मण विश्वास-युक्तं दृष्ट्वा व्याघः पुनः अकथयत्-नद्यां स्नानं कृत्वा एतत् कंकणम् अधिगच्छ येनाहं पुण्यम् अर्जेयम् । मुग्धः ब्राह्मणः नदी प्राविशत् । तत्र सः महापंके च निमग्नः अभवत् । तम् ईदृशं दृष्ट्वा व्याघ्रः तमुपागच्छत् उदरस्थं चाकरोत् । ॥ ॥ ॥ ॥ ॥ ॥ शब्दार्थाः लोभः लालच (greed) परिणामः परिणाम (result) व्याघ्रः व्यको बाघ जनाल.. (tiger) बानगीना तीरम्ब ल-गक किनारा - (shore) शाश्वत-पाका स्वर्णम् = सोना IST (gold) पाणीसाहाय कंकणम् = कड़ा, कंगन (bangle) जाने वाला (goer) दातृ देने वाला (giver) श्रोतृ = सुनने वाला (listener) विश्वास म = विश्वास । (trust) हन्तु = मारने वाला (killer) उ मा दर्शय - = दिखाना (to show) ! DIE चिन्तयितु मम सोचने वाला (one who thinks) गन्तृ ॥ ॥ ॥ ॥ ॥ 72
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy