SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Teaching Point : (त) सर्व अनेक-declension सप्तदशः संस्कृत-भाषा । पाठः भाषा प्राचीन साहित्यम् वर्जय् यद्यपि तथापि पोषय शब्दः लिखित धार्मिक दर्शनम् कथा विज्ञानम् वैद्यकम् काव्यम् कृतिकारः मूनि स्थापय वेद Pleh पुराण संस्कृतम् प्राचीनतमा भाषा अस्ति । संस्कृतस्य साहित्यमपि संसारे सर्वेषां साहित्यानां प्राचीनतमम् अस्ति । दक्षिण-भारतस्य चतस्रः भाषाः वर्जयित्वा सर्वासां भारतीयानां भाषाणां जननी संस्कृतमेव अस्ति । यद्यपि तमिल-तेलगु-कन्नड-मलयालम्-भाषाणां न सा जननी परं तथापि संस्कृतेन ताः पोषिताः । तासु सर्वासु भाषासु अनेकान् संस्कृत-शब्दान् पश्यामः । संस्कृते लिखिताः वेदाः, उपनिषदः, पुराणानि च हिन्दूनाम् अनेके धार्मिकाः ग्रन्थाः सन्ति । वेदाः चत्वारः सन्ति-ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च । संस्कृते एव वाल्मीकेः रामायणम् वेदव्यासस्य महाभारतं चापि पश्यामः । गीता महाभारतस्यैव एकम् अंगमस्ति ।ailersithin pune 63
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy