SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ भाग्यवन्तः क्षत्रियाः एव ईदृशं युद्धं विन्दन्ति । एतेन तव कीर्तिः सर्वत्र प्रसरिष्यति । अर्जुनः- यदि अहं कस्यचित् अपि प्राणान् हरामि, तदा पापं विन्दामि । कृष्णः - निष्काम भावनया यदि त्वं कार्यं करिष्यसि तदा पापं न वेदिष्यसि । निष्काम भावनायाः एषः अर्थः यत् कार्यं तु कुरु परं तस्य फलं मा इच्छ । (इति आकर्ण्य अर्जुनः युद्धाय उत्तिष्ठति ) युद्धभूमिः सम्+वद् (संवद्) भगवत् विद्यावत् चापः युद्धवेला दुर्बलता - धनुष्मत् साम्प्रतम् निश्चयवत् पूजनीय = |||||||||||||||||||||| = = = शब्दार्थाः युद्ध का मैदान बातचीत करना भगवान् विद्वान धनुष युद्ध का समय कमज़ोरी धनुषधारी = उचित = निश्चय-युक्त पूज्य 56 PABOR (battle-field) (to talk to each other) (God) (learned person) उन (bow) (time of war) (weakness) (archer) (proper) (determined) Taps (respectable)
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy