SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः श्लोकाः पाठः उद्यमः सिध् (सिध्य) मनोरथः नहि अलसः कुतः अविद्य अधन वचन-द्वयम् परोपकारः पुण्यम् पापम् परपीडनम् वाणी रसवती श्रमवती क्रिया लक्ष्मीः दानवती जीवितम् दानम् कण्ठः श्रोत्रम् शास्त्रम् प्रयोजनम् । PITALIAN उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥1॥ अलसस्य कुतः विद्या, अविद्यस्य कुतः धनम् । अधनस्य कुतः मित्रम्, अमित्रस्य कुतः सुखम् ॥2॥ अष्टादश पुराणेषु, व्यासस्य वचन-द्वयम् । परोपकारः पुण्याय पापाय परपीडनम् ॥3॥ वाणी रसवती यस्य, यस्य श्रमवती क्रिया । लक्ष्मीः दानवती यस्य, सफलम् तस्य जीवितम् ॥4॥ हस्तस्य भूषणम् दानम्, सत्यम् कण्ठस्य भूषणम् । श्रोत्रस्यभूषणम् शास्त्रम्,भूषणैःकिप्रयोजनम् ॥ 5 ॥ 52
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy