SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Teaching Point : (i) अनुस्वार-संधि : दशमः पाठः एका कोशी गर्दभः रजकः वहू रात्रि अन्नम् कर्कटिका धिक् तावत् द्वारम् तथा यथा प्रार गर्दभस्य गीतम् 37 स्वरः राज् आतृप्ति ताडय् मृतप्राय कस्मिंश्चित् ग्रामे एकः गर्दभः आसीत् । दिने सः रजकस्य वस्त्राणि वहति स्म । रात्रौ च सः इतस्ततः भ्रमति स्म । कश्चित् शृगालः तस्य मित्रमभवत् । रात्रौ तौ भ्रमित्वा स्वं कालं नयतः स्म । रात्रौ क्षेत्राणि प्रविश्य तौ अन्नं खादतः स्मः । एकदा तौ कर्कटिकानां क्षेत्रम् अगच्छताम् । तत्र काश्चित् कर्कटिकाः खादित्वा गर्दभः अवदत्-" भोः मित्र, समयः सुन्दरः । आकाशे चन्द्रः राजति । अहम् एकं गीतं गास्यामि । कथय, केन स्वरेण गायानि ?” इति । शृगालः अवदत् - "एवं मा कुरु । तव स्वरम् आकर्ण्य कृषकः अत्र आगमिष्यति आवां च ताडयिष्यति” इति ।
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy