SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ एवम् चिन्तयित्वा प्रथमः तु स्वेन परिवारेण सह अन्यत्र प्राणश्यत् । ततः पराहे धीवराः तत्र आगच्छन् । तान् दृष्ट्वा द्वितीयः अपि काठिन्येन स्वान् प्राणान् अरक्षत् । भाग्यपरः च तृतीयः धीवराणाम् जालेन बद्धः अभवत् ।। । शब्दार्थाः बह ॥ ॥ ॥ जलाशयः = तालाब कदाचित् = कभी धीवरः = मछियारा = बहत मामा तर्हि आजीविका = रोज़ी ही मायाको वार्ता = बात श्रुतिपथम् आ+गम् = सुनना त्याका = छोड़नाशिक द्राक् = जल्दी युक्त = उचित भयम् गाया डर फोर (pond) (sometime) (fisherman) (many, much) (then) (livelihood) (talk) (to hear) (to leave) (immediately) (proper) (fear) ॥ TPS ॥ ॥ ॥ का ॥ ॥ 22
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy