SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ●OD 0000 काले काले एतासु क्रीडासु प्रतियोगिताः भवन्ति । प्रतियोगिताम् द्रष्टुम् द्वयोः एव विद्यालययोः छात्राः आगच्छन्ति, स्वस्य दलस्य च उत्साहम् वर्धयन्ति । क्रीडासु द्वाभ्याम् एव दलाभ्याम् नियमाः समानाः भवन्ति । -शब्दार्थाः क्रीडा विविध दलम् क्रीडक: उत्साहः निर्णायकः खेलय् रत पर स्पृश् स्व चरण-कन्दुकम् = = = टीम = = = हिम्मत = खेल अनेक प्रकार की खिलाड़ी = लीन ॥ ॥ = रैफ़ी, फैसला करने वाला खेल खिलाना = छूना wh दूसरा अपना कलि = फ़ुटबॉल 18 (game) (various) (team) (player) (encouragement) (referee) (to make play) (busy) (other) (to touch) (one's own) (foot-ball) गडकि भकि
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy