SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ पुरा हिमालयस्य गुहासु मुनयः वसन्ति स्म । तत्र नदीषु स्नानं कृत्वा ते ईश्वरम् अर्चन्ति स्म । एषः पर्वतः प्रकृतेः क्रीडा-स्थलम् । काश्मीर-प्रदेशः अपि अत्र एव स्थितः । एतस्मिन् प्रदेशे शत्रुः संसक्त-लोचनः अस्ति । शत्रुभ्यः वयम् काश्मीरम् हिमालयम् च रक्षिष्यामः । उत्तर दिशा पर्वतराजः शिखरम् की अति उन्नत सर्वदा हिमम् आच्छादित नदी निर्+ गम् (गच्छ्) यथा |||||||| = = 11 1| 1| 1| 1| 1| = C शब्दार्थाः उत्तरी दिशा पर्वतों का राजा चोटी बहुत ऊँचा हमेशा बर्फ़ ढका हुआ नदी निकलना जैसे 10 (northern direction) (king of mountains) (peak) (very) (high) का (always) me? (snow) (covered) (river) (to go out) (as for example) गत
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy