SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ SA एकदा सिंहः व्याधस्य जालेन बद्धः अभवत् । तदा सः अगर्जत् । तस्य गर्जनम् आकर्ण्य मूषकः तत आगच्छत् अवदत् च-"भोः वनराज, मा सीद । अहम् एतत् जालम् कर्तिष्यामि" इति । तदा सः मूषकः तत् जालम् अकृन्तत् । सिंहः स्वतन्त्रः अभवत् । प्रसन्नः भूत्वा सः अवदत्-"भोः मित्र मूषक, अहम् प्रसन्नः अस्मि । क्षुद्रस्य जन्तोः अपि उपयोगः भवति, एतत् अहम् अद्य अवगच्छामि" इति । शब्दार्थाः मूषकः स्म सुप्त शरीरम् इतस्तत प्रबद्धः चूहा (वर्तमान काल की क्रिया के पीछे लगा कर भूतकाल बनाने वाला निपात) सोया हआयसीय = 'शरीरका इधर-उधर = T जागा हुआ (वक्ता के कथन के बाद प्रयुक्त) (mouse) (past-tense-maker particle, added after present tense form) (asleep) (body) (here and there) (awake) (used to report the direct speech) इति
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy