SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ विद्यालयः हिम + आलयः = हिमालयः कक्षा जैसे-गच्छति + इति = गच्छतीति, नदी + इन्द्रः = नदीन्द्रः, नारी + ईश्वरः = नारीश्वरः, मुनि + ईशः = मुनीशः काकाजी (ग) उ, ऊ + उ, ऊ = ऊ t oridrididehidabis barsatruoy) जैसे- साधु + उदयः = साधूदयः, वधू + उपदेशः = वधूपदेशः, वधू + ऊर्जा = वधूर्जा :o-midi) (घ) ऋ + ऋ = ऋin रानडीया कामगार - जैसे-पितृ + ऋणम् = पितॄणम्, दातृ + ऋषिः = दातृषि. 3. गुण सन्धिः (क) अ, आ + दू, ई = ए जैसे-देव + इन्द्रः = देवेन्द्रः, महा + इन्द्रः = महेन्द्रः, महा + ईशः = महेशः, नर + ईशः = नरेशः (ख) अ, आ + उ, ऊ = ओ जैसे-धन + उपयोगः = धनोपयोगः, महा + उत्सवः = महोत्सवः, महा + ऊर्मिः = महोर्मिः, जल + ऊर्मिः = जलोमिः । जति (ग) अ, आ + ऋ = अर जैसे-देव + ऋषिः = देवर्षिः, महा + ऋषिः = महर्षिः 4. वृद्धि सन्धिः (क) अ, आ + ए, ऐ = ऐ जैसे-एक + एकः = एकैकः. लता + एवम् = लतैवम्, (यदा + ऐतिहासिकः = यदैतिहासिकः, काशा पर + ऐतिहासिकः = परैतिहासिकः हामीलाना 5. यण् सन्धिः = इ, ई + स्वर (इ, ई को छोड़कर). जैसे-इति + आदि = इत्यादि, प्रति + एकम् =, प्रत्येकम् नारी + आभरणम् = नार्याभरणम्, नदी + अनुकूलम् = नद्यनुकूलम् 6. विसर्ग सन्धिः (daria (क) (Lambhir अ: + अ ओs 103
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy