SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ विधिलिङ् (प्रार्थना, सुझाव-request, suggestion) एकवचनम् काद्विवचनम् बहुवचनम् नामक प्रथम पुरुषः फलेत् फलेताम् फंलेयुः मध्यम पुरुषः फलेः फलेतम् फलेत उत्तम पुरुष: फलेयम् फलेव फलेम ___ अर्ध-नियमित-धातुः कागा मुच् (मुञ्च्) (छोड़ना-to leave) गाविधिलिङ् (प्रार्थना, सुझाव -request, suggestion) एकवचनम् द्विवचनम् बहुवचनम् प्रथम पुरुषः मुञ्चेत् मुञ्चेताम् मुञ्चेयुः मध्यम पुरुषः मुञ्चेः अदया मुञ्चेतम् मुञ्चेत उत्तम पुरुषः मुञ्चेयम् मुञ्चेव मुञ्चेमर अनियमित-धातः । ज्ञा (जानना-to know) लट्लकारः (वर्तमानकाल-Present Tense) एकवचनम् द्विवचनम् बहुवचनम् प्रथम पुरुषः जानाति जानीतः जानन्ति मध्यम पुरुषः जानासि जानीथः जानीथ मा उत्तम पुरुषः जानामि | जानीवः जानीमः लामा जगा लुट्लकारः (भविष्यत्काल-Future Tense) एकवचनम् यादव द्विवचनम् बात बहुवचनम् प्रथम पुरुषः ज्ञास्यति ज्ञास्यतः ज्ञास्यन्ति मध्यम पुरुषः ज्ञास्यसि ज्ञास्यथः ज्ञास्यथ उत्तम पुरुषः ज्ञास्यामि ज्ञास्यावः ज्ञास्यामः लङ्लकारः (भूतकाल-Past Tense) एकवचनम् PPP द्विवचनम् बहुवचनम् प्रथम पुरुषः अजानात् अजानीताम् अजानन् मध्यम पुरुषः अजानाः अजानीतम् आजानीत उत्तम पुरुषः अजानाम् अजानीव अजानीम लोट्लकारः (आज्ञा-Order) एकवचनम् द्विवचनम् बहुवचनम् प्रथम पुरुषः जानातु जानीताम् जानन्तु 99
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy