________________
विधिलिङ् (प्रार्थना, सुझाव-request, suggestion)
एकवचनम् काद्विवचनम् बहुवचनम् नामक प्रथम पुरुषः फलेत्
फलेताम् फंलेयुः मध्यम पुरुषः फलेः
फलेतम् फलेत उत्तम पुरुष: फलेयम्
फलेव
फलेम ___ अर्ध-नियमित-धातुः कागा
मुच् (मुञ्च्) (छोड़ना-to leave) गाविधिलिङ् (प्रार्थना, सुझाव -request, suggestion)
एकवचनम् द्विवचनम् बहुवचनम् प्रथम पुरुषः मुञ्चेत्
मुञ्चेताम्
मुञ्चेयुः मध्यम पुरुषः मुञ्चेः अदया मुञ्चेतम्
मुञ्चेत उत्तम पुरुषः मुञ्चेयम्
मुञ्चेव
मुञ्चेमर अनियमित-धातः ।
ज्ञा (जानना-to know) लट्लकारः (वर्तमानकाल-Present Tense) एकवचनम् द्विवचनम्
बहुवचनम् प्रथम पुरुषः जानाति
जानीतः
जानन्ति मध्यम पुरुषः जानासि
जानीथः
जानीथ मा उत्तम पुरुषः जानामि |
जानीवः
जानीमः लामा जगा लुट्लकारः (भविष्यत्काल-Future Tense)
एकवचनम् यादव द्विवचनम् बात बहुवचनम् प्रथम पुरुषः ज्ञास्यति
ज्ञास्यतः
ज्ञास्यन्ति मध्यम पुरुषः ज्ञास्यसि
ज्ञास्यथः
ज्ञास्यथ उत्तम पुरुषः ज्ञास्यामि
ज्ञास्यावः
ज्ञास्यामः लङ्लकारः (भूतकाल-Past Tense) एकवचनम् PPP द्विवचनम्
बहुवचनम् प्रथम पुरुषः अजानात्
अजानीताम्
अजानन् मध्यम पुरुषः अजानाः
अजानीतम्
आजानीत उत्तम पुरुषः अजानाम्
अजानीव
अजानीम लोट्लकारः (आज्ञा-Order) एकवचनम् द्विवचनम्
बहुवचनम् प्रथम पुरुषः जानातु
जानीताम्
जानन्तु
99