SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ एकदा तस्मिन् वने पाण्डवानाम् कुक्कुरः तम् दृष्ट्वा अभषत्। एकलव्यः बाणैः तस्य कुक्कुरस्य मुखम् असीव्यत् । द्रोणाचार्यः एतत् दृष्टवा तत्र आगच्छत् तम् च अपृच्छत्-“कः तव आचार्यः?” एकलव्यः प्रत्यवदत्-" भवान् एव मम आचार्यः।” द्रोणाचार्याय ताम् मूर्तिम् अदर्शयत् । : तदा सः द्रोणाचार्यः अवदत्-"यदि अहम् तव आचार्यः तदा गुरुदक्षिणाम् मह्यम यच्छ। अहम् तव हस्तस्य अंगुष्ठम् वाञ्छामि।” एकलव्यः त्वरितम् स्वम् अंगुष्ठम् अच्छुरत् आचार्याय च अयच्छत्। धनुर्विद्या कृपा स्वी + कृ निराशः श्रद्धा शिथिल अभ्यासः शनैः शनैः प्रसिद्धः धनुर्धरः भष् बाणः भवान् दर्शय् गुरुदक्षिणा त्वरितम् छुर् = = शब्दार्थाः धनुष बाण की विद्या ( archery ) कृपा (kindness) स्वीकार करना निराश विश्वास ढीला अभ्यास धीरे-धीरे मशहूर धनुर्धारी भौंकना बाण आप दिखाना गुरु दक्षिणा जल्दी से काटना 81 जि fon are (to accept) (disappointed) (confidence) is (loose) (practice) (gradually) (famous) (archer) (to bark) (arrow) (you-respectful) (to show) (fees) • HULES (quickly) (to cut)
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy