SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पंचविंशतितमः शृगालः सिंहः न भवतिः पाठः तिअनी काशीकर महासचिव कमी वाटी Ben ve Dior Door मृगया, शृगालः शावकः सिंही अनुजः प्रति जातिः भयभीत: कातरः निन्दा निन्द कलहः to एकदा एकः सिंहः मृगयायै वने अभ्रमत्। परम् सः किंचित् अपि न अविन्दत्। तदा सः शृगालस्य एकम् शावकम् अपश्यत्। सः तम् शावकम् गृहम् आनयत्। सिंहः सिंहीम् अवदत्-“एषः शावकः तव भोजनम् अस्ति। एतम् खादित्वा तृप्ता भव।" सिंही प्रत्यवदत्-“एषः शावकः। एतम् मारयितुम् न वाञ्छामि। एतम् अहम् पालयिष्यामि। एषः मम तृतीयः पुत्रः भविष्यति। एतौ मम पुत्रौ अस्य अनुजौ भविष्यतः। एषः मम पुत्राभ्याम् सह खेलतु।" त्रयः अपि शावकाः परस्परम् जातिम् न अवागच्छन्। ते परस्परम् खेलन्ति स्म। एकदा ते वने अखेलन्। तदा एकम् गजम् दृष्ट्वा सिंहस्य 76
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy