SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रथमः -वन्दना पाठः (गत वर्ष के कार्य की आवृत्ति-Review) ईश्वस्वन्दना प्रातःकालः देवालयः देवः अर्च् स्मृ (स्मर) सर्वत्र अधुना प्रातःकालः अस्ति। भक्ताः देवालयम् गच्छन्ति। तत्र ते देवम् नंस्यन्ति। तापसाः वने भ्रमन्ति। तत्र ते अपि ईश्वरम् अर्चन्ति। विद्यालये छात्राः अपि ईश्वरम् स्मरन्ति। ईश्वरः सर्वत्र अस्ति। प्रातः खगाः कूजन्ति। ते अपि ईश्वरम् एव स्मरन्ति। ईश्वरः भक्तान् रक्षति। वयम् अपि ईश्वरम् स्मरिष्यामः नंस्यामः च। शब्दार्थाः ईश्वर-वन्दना प्रातःकालः देवालयः ईश्वर की पूजा सुबह का समय मन्दिर देवता पूजा करना याद करना देवः (worship of God) (morning time) (temple) (god) (to worship) (to remember) (everywhere) अर्च स्मृ (स्मर) सर्वत्र सब जगह
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy