SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ विंशतितमः पाठः मम विद्यालयः सर्व अस्मद् आदरः कृ अनुशासनम् प्राचार्यः चत्वारिंशत् प्रत्येकम् त्रिंशत् पिण्डीकृत्य पंचाशत् तरण-सरोवरः (no) (1950 Prast मम विद्यालयः सुन्दरः अस्ति । तत्र अनेके छात्राः पठन्ति । विद्यालये अनेके (अध्यापकाः अनेका अध्यापिकाः च सन्ति। ते छात्रान् पठयन्ति। आचार्याणाम् हृदयेषु स्नेहः अस्ति। ते सर्वैः छात्रैः सह स्नेहेन मिलन्ति पाठयन्ति च। - अस्माकम् विद्यालये छात्राः अपि विनम्राः सन्ति । ते आचार्याणाम् आदरम् कुर्वन्ति । यः छात्रः विद्यालयस्य अनुशासनम् न पालयति, अध्यापकः तम् दण्डयति । तरामः। SAID नही fam 59 1578 ST बर-2015) अस्माकम् विद्यालये एकः प्राचार्यः अस्ति, चत्वारिंशत्, च अध्यापकाः सन्ति। प्रत्येकम् कक्षायाम् त्रिशत् छात्राः भवन्ति । अस्मिन् विद्यालये पिण्डीकृत्य पंचाशत् बालिकाः सन्ति। niwalior ordi का अस्माकम् विद्यालये एकः तरण-सरोवरः अपि अस्ति। वयम् तत्र ठा कार मा
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy