SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नवदशः पाठः लोट-लकारः (उत्तम पुरुषः बहुवचनम्) क्षल (क्षालय) असाम चतुर नागरिकः युष्मद् व्याधिः पीडा अनु + भू (भव) षोडश वयम् वस्त्राणि क्षालयाम। किम वयम् वस्त्राणि क्षालयाम? वयम् मालाः धारयाम। किम् वयम् मालाः धारयाम? वयम् कुक्कुरेभ्यः त्रस्याम। किम् वयम् कुक्करेभ्यः त्रस्याम? वयम् चतुराः न असाम। किम् वयम् चतुराः न असाम? अहम् नृत्यानि। आवाम् नृत्याव। वयम् नृत्याम। अहम् पृच्छानि। आवाम् पृच्छाव। वयम् पृच्छाम। अहम् प्राज्ञः असानि। आवाम् प्राज्ञौ असाव। वयम् प्राज्ञाः असाम। 56
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy