________________
नवदशः पाठः
लोट-लकारः
(उत्तम पुरुषः बहुवचनम्) क्षल (क्षालय) असाम चतुर नागरिकः युष्मद् व्याधिः पीडा
अनु + भू (भव) षोडश
वयम् वस्त्राणि क्षालयाम। किम वयम् वस्त्राणि क्षालयाम?
वयम् मालाः धारयाम। किम् वयम् मालाः धारयाम?
वयम् कुक्कुरेभ्यः त्रस्याम। किम् वयम् कुक्करेभ्यः त्रस्याम?
वयम् चतुराः न असाम। किम् वयम् चतुराः न असाम?
अहम् नृत्यानि। आवाम् नृत्याव। वयम् नृत्याम। अहम् पृच्छानि। आवाम् पृच्छाव। वयम् पृच्छाम। अहम् प्राज्ञः असानि। आवाम् प्राज्ञौ असाव। वयम् प्राज्ञाः असाम।
56