SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ त्वम् पाठम् स्मर। युवाम् पाठम् स्मरतम्। यूयम् पाठम् स्मरत। अशोकः - भोः मित्राणि, यूयम् अद्य आकार बालकाः तत्र किम् भविष्यति ? अशोकः- तत्र जलपानम् भविष्यति । वयम् तत्र खादिष्यामः, सायम् मम गृहम् आगच्छत। अद्य मम जन्मदिवसः अस्ति । JUTTE पास्यामः, परस्परम् खेलिष्यामः च। एवम् खादित्वा पीत्वा च वयम् प्रसन्नाः भविष्यामः । बालकाः- भोः अशोक, जयन्तः अत्र न अस्ति । किम् सः अपि आगमिष्यति ? (WP) अशोकः- सायम् तम् अपि यूयम् आनयत। बालकाः- आम्, वयम् नूनम् एव आगमिष्यामः, तम् अपि च तत्र आनेष्यामः । प्रति + वद् वि + हृ (हर्) उत् + स्था (तिष्ठ्) = उक्त एक शब्दार्थाः उत्तर देना घूमना उठ खड़ा होना 47 (to answer) (to walk around) (to stand up )
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy