SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ त्वम् चिरम् जीव। त्वम् पंक्तौ तिष्ठ। त्वम् स्वस्थः एधि। युवाम् चिरम् जीवतम्। युवाम् पंक्तौ तिष्ठतम्। युवाम् स्वस्थौ स्तम्। व जनकः अवदत्-भोः पुत्रौ, किंचित् खादित्वा विद्यालयम् गच्छतम्। तत्र गत्वा आचार्यान् नमतम्। कक्षायाम् स्वैः मित्रैः सह मधुरम् वदतम्। कक्षायाम् पाठम् ध्यानेन आकर्णयतम् स्मरतम् च। तत्र पठित्वा लिखित्वा च सायम् गृहम् आगच्छतम्। अत्र परस्परम् क्रीडतम्। क्रीडनम् अपि आवश्यकम् अस्ति। तेन जनः स्वस्थः भवति।नातिका शब्दार्थाः Ivano = शान्तिः स्तम् विनम्र चिरम् शान्ति प्रति (peace) नाम: (तुम दो) हो DEBUTIOIg (may you two) be गोलीय. नम्र चिरकाल तक (for a long time) (humble) a TOTS
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy