SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः पाठ: रूपकाणि साद (प्रथमपुरुषः बहुवचनम्) 6 चुम्ब सन्तु कविता कविः श्रावय् सत्यम् अद्य तरणम् प्रतियोगिता भोः 250002 लोट्-लकारः एते खेलन्तु। एते छात्राः खेलन्तु। एते छात्राः परस्परम् क्षेत्रे खेलन्तु । For m एते लिखन्तु । एते लेखकाः लिखन्तु । एते लेखकाः कथाः लिखन्तु । एताः चुम्बन्तु। एताः अम्बाः चुम्बन्तु । 98 bluorz alig on एताः अम्बाः पुत्रान् कन्याः च चुम्बन्तु । i gida दुष्टः नश्यतु । फलम् पततु। artne एते वीराः सन्तु। एते बालकाः वीराः सन्तु । FIF ताल एम 36 प्रति दुष्टौ नश्यताम्। फले पतताम्।
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy