SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अहम् अहसम्। अहम् अचलम्। अहम् तत्र आसम्। आवाम् अहसाव। आवाम् अचलाव। आवाम् तत्र आस्व। वयम् अहसाम। वयम् अचलाम। वयम् तत्र आस्म। वयम्छात्राःस्मः। वयम् स्वस्य देशस्य सैनिकाःस्मः। वयम् सदा भारतम् अरक्षाम्, रक्षामः रक्षिष्यामःच। वसम् सैनिकाः देशाय सर्वस्वम् अयच्छाम, यच्छामः दास्यामः च। वयम् देशस्य अरीन् अनाशयाम नाशायामः नाशयिष्यामः च। वयम् कीर्तिम् च अविन्दाम् विन्दामः वेदिष्यामः च। शब्दार्थाः) तासालफायर माण्डमा बोना दण्ड (दण्डय्) सज़ा देना (to punish) दुष्ट दुष्ट (wicked) गण् (गणय्) गिनना (to count) गाहमा वप् (to sow) मगर बीजम् बीज (seed) आस्म (हम सब) थे (we) were सब कुछ (everything) नए धातु (New verb-roots)- दण्ड (2), गण (2), वप् (2) Fai नए विशेषण (New Adjectives)- दुष्टः दुष्टा दुष्टम् नया अव्यय (New avyaya)- सर्वस्वम् सर्वस्वम् अभ्यासः मौखिकम् 1. संस्कृत में उत्तर दीजिए (Answer in Sanskrit) त्वम् किम नयसि? पुत्रम् विना कः न गच्छति? त्वम् प्रातः जनकम् नमसि? त्वम् कुत्र पठसि ?
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy